Declension table of ?etāvadāvāsa

Deva

MasculineSingularDualPlural
Nominativeetāvadāvāsaḥ etāvadāvāsau etāvadāvāsāḥ
Vocativeetāvadāvāsa etāvadāvāsau etāvadāvāsāḥ
Accusativeetāvadāvāsam etāvadāvāsau etāvadāvāsān
Instrumentaletāvadāvāsena etāvadāvāsābhyām etāvadāvāsaiḥ etāvadāvāsebhiḥ
Dativeetāvadāvāsāya etāvadāvāsābhyām etāvadāvāsebhyaḥ
Ablativeetāvadāvāsāt etāvadāvāsābhyām etāvadāvāsebhyaḥ
Genitiveetāvadāvāsasya etāvadāvāsayoḥ etāvadāvāsānām
Locativeetāvadāvāse etāvadāvāsayoḥ etāvadāvāseṣu

Compound etāvadāvāsa -

Adverb -etāvadāvāsam -etāvadāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria