Declension table of ?etādṛkṣa

Deva

NeuterSingularDualPlural
Nominativeetādṛkṣam etādṛkṣe etādṛkṣāṇi
Vocativeetādṛkṣa etādṛkṣe etādṛkṣāṇi
Accusativeetādṛkṣam etādṛkṣe etādṛkṣāṇi
Instrumentaletādṛkṣeṇa etādṛkṣābhyām etādṛkṣaiḥ
Dativeetādṛkṣāya etādṛkṣābhyām etādṛkṣebhyaḥ
Ablativeetādṛkṣāt etādṛkṣābhyām etādṛkṣebhyaḥ
Genitiveetādṛkṣasya etādṛkṣayoḥ etādṛkṣāṇām
Locativeetādṛkṣe etādṛkṣayoḥ etādṛkṣeṣu

Compound etādṛkṣa -

Adverb -etādṛkṣam -etādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria