Declension table of ?etādṛkṣa

Deva

MasculineSingularDualPlural
Nominativeetādṛkṣaḥ etādṛkṣau etādṛkṣāḥ
Vocativeetādṛkṣa etādṛkṣau etādṛkṣāḥ
Accusativeetādṛkṣam etādṛkṣau etādṛkṣān
Instrumentaletādṛkṣeṇa etādṛkṣābhyām etādṛkṣaiḥ etādṛkṣebhiḥ
Dativeetādṛkṣāya etādṛkṣābhyām etādṛkṣebhyaḥ
Ablativeetādṛkṣāt etādṛkṣābhyām etādṛkṣebhyaḥ
Genitiveetādṛkṣasya etādṛkṣayoḥ etādṛkṣāṇām
Locativeetādṛkṣe etādṛkṣayoḥ etādṛkṣeṣu

Compound etādṛkṣa -

Adverb -etādṛkṣam -etādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria