Declension table of ?ekotibhāva

Deva

MasculineSingularDualPlural
Nominativeekotibhāvaḥ ekotibhāvau ekotibhāvāḥ
Vocativeekotibhāva ekotibhāvau ekotibhāvāḥ
Accusativeekotibhāvam ekotibhāvau ekotibhāvān
Instrumentalekotibhāvena ekotibhāvābhyām ekotibhāvaiḥ ekotibhāvebhiḥ
Dativeekotibhāvāya ekotibhāvābhyām ekotibhāvebhyaḥ
Ablativeekotibhāvāt ekotibhāvābhyām ekotibhāvebhyaḥ
Genitiveekotibhāvasya ekotibhāvayoḥ ekotibhāvānām
Locativeekotibhāve ekotibhāvayoḥ ekotibhāveṣu

Compound ekotibhāva -

Adverb -ekotibhāvam -ekotibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria