Declension table of ?ekoddiṣṭaśrāddhapaddhati

Deva

FeminineSingularDualPlural
Nominativeekoddiṣṭaśrāddhapaddhatiḥ ekoddiṣṭaśrāddhapaddhatī ekoddiṣṭaśrāddhapaddhatayaḥ
Vocativeekoddiṣṭaśrāddhapaddhate ekoddiṣṭaśrāddhapaddhatī ekoddiṣṭaśrāddhapaddhatayaḥ
Accusativeekoddiṣṭaśrāddhapaddhatim ekoddiṣṭaśrāddhapaddhatī ekoddiṣṭaśrāddhapaddhatīḥ
Instrumentalekoddiṣṭaśrāddhapaddhatyā ekoddiṣṭaśrāddhapaddhatibhyām ekoddiṣṭaśrāddhapaddhatibhiḥ
Dativeekoddiṣṭaśrāddhapaddhatyai ekoddiṣṭaśrāddhapaddhataye ekoddiṣṭaśrāddhapaddhatibhyām ekoddiṣṭaśrāddhapaddhatibhyaḥ
Ablativeekoddiṣṭaśrāddhapaddhatyāḥ ekoddiṣṭaśrāddhapaddhateḥ ekoddiṣṭaśrāddhapaddhatibhyām ekoddiṣṭaśrāddhapaddhatibhyaḥ
Genitiveekoddiṣṭaśrāddhapaddhatyāḥ ekoddiṣṭaśrāddhapaddhateḥ ekoddiṣṭaśrāddhapaddhatyoḥ ekoddiṣṭaśrāddhapaddhatīnām
Locativeekoddiṣṭaśrāddhapaddhatyām ekoddiṣṭaśrāddhapaddhatau ekoddiṣṭaśrāddhapaddhatyoḥ ekoddiṣṭaśrāddhapaddhatiṣu

Compound ekoddiṣṭaśrāddhapaddhati -

Adverb -ekoddiṣṭaśrāddhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria