Declension table of ?ekīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeekīkaraṇam ekīkaraṇe ekīkaraṇāni
Vocativeekīkaraṇa ekīkaraṇe ekīkaraṇāni
Accusativeekīkaraṇam ekīkaraṇe ekīkaraṇāni
Instrumentalekīkaraṇena ekīkaraṇābhyām ekīkaraṇaiḥ
Dativeekīkaraṇāya ekīkaraṇābhyām ekīkaraṇebhyaḥ
Ablativeekīkaraṇāt ekīkaraṇābhyām ekīkaraṇebhyaḥ
Genitiveekīkaraṇasya ekīkaraṇayoḥ ekīkaraṇānām
Locativeekīkaraṇe ekīkaraṇayoḥ ekīkaraṇeṣu

Compound ekīkaraṇa -

Adverb -ekīkaraṇam -ekīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria