Declension table of ?ekībhāvinī

Deva

FeminineSingularDualPlural
Nominativeekībhāvinī ekībhāvinyau ekībhāvinyaḥ
Vocativeekībhāvini ekībhāvinyau ekībhāvinyaḥ
Accusativeekībhāvinīm ekībhāvinyau ekībhāvinīḥ
Instrumentalekībhāvinyā ekībhāvinībhyām ekībhāvinībhiḥ
Dativeekībhāvinyai ekībhāvinībhyām ekībhāvinībhyaḥ
Ablativeekībhāvinyāḥ ekībhāvinībhyām ekībhāvinībhyaḥ
Genitiveekībhāvinyāḥ ekībhāvinyoḥ ekībhāvinīnām
Locativeekībhāvinyām ekībhāvinyoḥ ekībhāvinīṣu

Compound ekībhāvini - ekībhāvinī -

Adverb -ekībhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria