Declension table of ?ekībhāvin

Deva

MasculineSingularDualPlural
Nominativeekībhāvī ekībhāvinau ekībhāvinaḥ
Vocativeekībhāvin ekībhāvinau ekībhāvinaḥ
Accusativeekībhāvinam ekībhāvinau ekībhāvinaḥ
Instrumentalekībhāvinā ekībhāvibhyām ekībhāvibhiḥ
Dativeekībhāvine ekībhāvibhyām ekībhāvibhyaḥ
Ablativeekībhāvinaḥ ekībhāvibhyām ekībhāvibhyaḥ
Genitiveekībhāvinaḥ ekībhāvinoḥ ekībhāvinām
Locativeekībhāvini ekībhāvinoḥ ekībhāviṣu

Compound ekībhāvi -

Adverb -ekībhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria