Declension table of ?ekībhāva

Deva

MasculineSingularDualPlural
Nominativeekībhāvaḥ ekībhāvau ekībhāvāḥ
Vocativeekībhāva ekībhāvau ekībhāvāḥ
Accusativeekībhāvam ekībhāvau ekībhāvān
Instrumentalekībhāvena ekībhāvābhyām ekībhāvaiḥ ekībhāvebhiḥ
Dativeekībhāvāya ekībhāvābhyām ekībhāvebhyaḥ
Ablativeekībhāvāt ekībhāvābhyām ekībhāvebhyaḥ
Genitiveekībhāvasya ekībhāvayoḥ ekībhāvānām
Locativeekībhāve ekībhāvayoḥ ekībhāveṣu

Compound ekībhāva -

Adverb -ekībhāvam -ekībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria