Declension table of ?ekekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeekekṣaṇaḥ ekekṣaṇau ekekṣaṇāḥ
Vocativeekekṣaṇa ekekṣaṇau ekekṣaṇāḥ
Accusativeekekṣaṇam ekekṣaṇau ekekṣaṇān
Instrumentalekekṣaṇena ekekṣaṇābhyām ekekṣaṇaiḥ ekekṣaṇebhiḥ
Dativeekekṣaṇāya ekekṣaṇābhyām ekekṣaṇebhyaḥ
Ablativeekekṣaṇāt ekekṣaṇābhyām ekekṣaṇebhyaḥ
Genitiveekekṣaṇasya ekekṣaṇayoḥ ekekṣaṇānām
Locativeekekṣaṇe ekekṣaṇayoḥ ekekṣaṇeṣu

Compound ekekṣaṇa -

Adverb -ekekṣaṇam -ekekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria