Declension table of ?ekeṣṭakā

Deva

FeminineSingularDualPlural
Nominativeekeṣṭakā ekeṣṭake ekeṣṭakāḥ
Vocativeekeṣṭake ekeṣṭake ekeṣṭakāḥ
Accusativeekeṣṭakām ekeṣṭake ekeṣṭakāḥ
Instrumentalekeṣṭakayā ekeṣṭakābhyām ekeṣṭakābhiḥ
Dativeekeṣṭakāyai ekeṣṭakābhyām ekeṣṭakābhyaḥ
Ablativeekeṣṭakāyāḥ ekeṣṭakābhyām ekeṣṭakābhyaḥ
Genitiveekeṣṭakāyāḥ ekeṣṭakayoḥ ekeṣṭakānām
Locativeekeṣṭakāyām ekeṣṭakayoḥ ekeṣṭakāsu

Adverb -ekeṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria