Declension table of ?ekaśūla

Deva

NeuterSingularDualPlural
Nominativeekaśūlam ekaśūle ekaśūlāni
Vocativeekaśūla ekaśūle ekaśūlāni
Accusativeekaśūlam ekaśūle ekaśūlāni
Instrumentalekaśūlena ekaśūlābhyām ekaśūlaiḥ
Dativeekaśūlāya ekaśūlābhyām ekaśūlebhyaḥ
Ablativeekaśūlāt ekaśūlābhyām ekaśūlebhyaḥ
Genitiveekaśūlasya ekaśūlayoḥ ekaśūlānām
Locativeekaśūle ekaśūlayoḥ ekaśūleṣu

Compound ekaśūla -

Adverb -ekaśūlam -ekaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria