Declension table of ?ekaśuṅga

Deva

MasculineSingularDualPlural
Nominativeekaśuṅgaḥ ekaśuṅgau ekaśuṅgāḥ
Vocativeekaśuṅga ekaśuṅgau ekaśuṅgāḥ
Accusativeekaśuṅgam ekaśuṅgau ekaśuṅgān
Instrumentalekaśuṅgena ekaśuṅgābhyām ekaśuṅgaiḥ ekaśuṅgebhiḥ
Dativeekaśuṅgāya ekaśuṅgābhyām ekaśuṅgebhyaḥ
Ablativeekaśuṅgāt ekaśuṅgābhyām ekaśuṅgebhyaḥ
Genitiveekaśuṅgasya ekaśuṅgayoḥ ekaśuṅgānām
Locativeekaśuṅge ekaśuṅgayoḥ ekaśuṅgeṣu

Compound ekaśuṅga -

Adverb -ekaśuṅgam -ekaśuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria