Declension table of ?ekaśrutyupadeśa

Deva

MasculineSingularDualPlural
Nominativeekaśrutyupadeśaḥ ekaśrutyupadeśau ekaśrutyupadeśāḥ
Vocativeekaśrutyupadeśa ekaśrutyupadeśau ekaśrutyupadeśāḥ
Accusativeekaśrutyupadeśam ekaśrutyupadeśau ekaśrutyupadeśān
Instrumentalekaśrutyupadeśena ekaśrutyupadeśābhyām ekaśrutyupadeśaiḥ ekaśrutyupadeśebhiḥ
Dativeekaśrutyupadeśāya ekaśrutyupadeśābhyām ekaśrutyupadeśebhyaḥ
Ablativeekaśrutyupadeśāt ekaśrutyupadeśābhyām ekaśrutyupadeśebhyaḥ
Genitiveekaśrutyupadeśasya ekaśrutyupadeśayoḥ ekaśrutyupadeśānām
Locativeekaśrutyupadeśe ekaśrutyupadeśayoḥ ekaśrutyupadeśeṣu

Compound ekaśrutyupadeśa -

Adverb -ekaśrutyupadeśam -ekaśrutyupadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria