Declension table of ?ekaśrutimūlatva

Deva

NeuterSingularDualPlural
Nominativeekaśrutimūlatvam ekaśrutimūlatve ekaśrutimūlatvāni
Vocativeekaśrutimūlatva ekaśrutimūlatve ekaśrutimūlatvāni
Accusativeekaśrutimūlatvam ekaśrutimūlatve ekaśrutimūlatvāni
Instrumentalekaśrutimūlatvena ekaśrutimūlatvābhyām ekaśrutimūlatvaiḥ
Dativeekaśrutimūlatvāya ekaśrutimūlatvābhyām ekaśrutimūlatvebhyaḥ
Ablativeekaśrutimūlatvāt ekaśrutimūlatvābhyām ekaśrutimūlatvebhyaḥ
Genitiveekaśrutimūlatvasya ekaśrutimūlatvayoḥ ekaśrutimūlatvānām
Locativeekaśrutimūlatve ekaśrutimūlatvayoḥ ekaśrutimūlatveṣu

Compound ekaśrutimūlatva -

Adverb -ekaśrutimūlatvam -ekaśrutimūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria