Declension table of ?ekaśrutadhara

Deva

MasculineSingularDualPlural
Nominativeekaśrutadharaḥ ekaśrutadharau ekaśrutadharāḥ
Vocativeekaśrutadhara ekaśrutadharau ekaśrutadharāḥ
Accusativeekaśrutadharam ekaśrutadharau ekaśrutadharān
Instrumentalekaśrutadhareṇa ekaśrutadharābhyām ekaśrutadharaiḥ ekaśrutadharebhiḥ
Dativeekaśrutadharāya ekaśrutadharābhyām ekaśrutadharebhyaḥ
Ablativeekaśrutadharāt ekaśrutadharābhyām ekaśrutadharebhyaḥ
Genitiveekaśrutadharasya ekaśrutadharayoḥ ekaśrutadharāṇām
Locativeekaśrutadhare ekaśrutadharayoḥ ekaśrutadhareṣu

Compound ekaśrutadhara -

Adverb -ekaśrutadharam -ekaśrutadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria