Declension table of ?ekaśruṣṭi

Deva

MasculineSingularDualPlural
Nominativeekaśruṣṭiḥ ekaśruṣṭī ekaśruṣṭayaḥ
Vocativeekaśruṣṭe ekaśruṣṭī ekaśruṣṭayaḥ
Accusativeekaśruṣṭim ekaśruṣṭī ekaśruṣṭīn
Instrumentalekaśruṣṭinā ekaśruṣṭibhyām ekaśruṣṭibhiḥ
Dativeekaśruṣṭaye ekaśruṣṭibhyām ekaśruṣṭibhyaḥ
Ablativeekaśruṣṭeḥ ekaśruṣṭibhyām ekaśruṣṭibhyaḥ
Genitiveekaśruṣṭeḥ ekaśruṣṭyoḥ ekaśruṣṭīnām
Locativeekaśruṣṭau ekaśruṣṭyoḥ ekaśruṣṭiṣu

Compound ekaśruṣṭi -

Adverb -ekaśruṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria