Declension table of ?ekaśīrṣan

Deva

NeuterSingularDualPlural
Nominativeekaśīrṣa ekaśīrṣṇī ekaśīrṣaṇī ekaśīrṣāṇi
Vocativeekaśīrṣan ekaśīrṣa ekaśīrṣṇī ekaśīrṣaṇī ekaśīrṣāṇi
Accusativeekaśīrṣa ekaśīrṣṇī ekaśīrṣaṇī ekaśīrṣāṇi
Instrumentalekaśīrṣṇā ekaśīrṣabhyām ekaśīrṣabhiḥ
Dativeekaśīrṣṇe ekaśīrṣabhyām ekaśīrṣabhyaḥ
Ablativeekaśīrṣṇaḥ ekaśīrṣabhyām ekaśīrṣabhyaḥ
Genitiveekaśīrṣṇaḥ ekaśīrṣṇoḥ ekaśīrṣṇām
Locativeekaśīrṣṇi ekaśīrṣaṇi ekaśīrṣṇoḥ ekaśīrṣasu

Compound ekaśīrṣa -

Adverb -ekaśīrṣa -ekaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria