Declension table of ekaśeṣa

Deva

NeuterSingularDualPlural
Nominativeekaśeṣam ekaśeṣe ekaśeṣāṇi
Vocativeekaśeṣa ekaśeṣe ekaśeṣāṇi
Accusativeekaśeṣam ekaśeṣe ekaśeṣāṇi
Instrumentalekaśeṣeṇa ekaśeṣābhyām ekaśeṣaiḥ
Dativeekaśeṣāya ekaśeṣābhyām ekaśeṣebhyaḥ
Ablativeekaśeṣāt ekaśeṣābhyām ekaśeṣebhyaḥ
Genitiveekaśeṣasya ekaśeṣayoḥ ekaśeṣāṇām
Locativeekaśeṣe ekaśeṣayoḥ ekaśeṣeṣu

Compound ekaśeṣa -

Adverb -ekaśeṣam -ekaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria