Declension table of ?ekaśata

Deva

MasculineSingularDualPlural
Nominativeekaśataḥ ekaśatau ekaśatāḥ
Vocativeekaśata ekaśatau ekaśatāḥ
Accusativeekaśatam ekaśatau ekaśatān
Instrumentalekaśatena ekaśatābhyām ekaśataiḥ ekaśatebhiḥ
Dativeekaśatāya ekaśatābhyām ekaśatebhyaḥ
Ablativeekaśatāt ekaśatābhyām ekaśatebhyaḥ
Genitiveekaśatasya ekaśatayoḥ ekaśatānām
Locativeekaśate ekaśatayoḥ ekaśateṣu

Compound ekaśata -

Adverb -ekaśatam -ekaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria