Declension table of ?ekaśarīrin

Deva

NeuterSingularDualPlural
Nominativeekaśarīri ekaśarīriṇī ekaśarīrīṇi
Vocativeekaśarīrin ekaśarīri ekaśarīriṇī ekaśarīrīṇi
Accusativeekaśarīri ekaśarīriṇī ekaśarīrīṇi
Instrumentalekaśarīriṇā ekaśarīribhyām ekaśarīribhiḥ
Dativeekaśarīriṇe ekaśarīribhyām ekaśarīribhyaḥ
Ablativeekaśarīriṇaḥ ekaśarīribhyām ekaśarīribhyaḥ
Genitiveekaśarīriṇaḥ ekaśarīriṇoḥ ekaśarīriṇām
Locativeekaśarīriṇi ekaśarīriṇoḥ ekaśarīriṣu

Compound ekaśarīri -

Adverb -ekaśarīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria