Declension table of ?ekaśarīrin

Deva

MasculineSingularDualPlural
Nominativeekaśarīrī ekaśarīriṇau ekaśarīriṇaḥ
Vocativeekaśarīrin ekaśarīriṇau ekaśarīriṇaḥ
Accusativeekaśarīriṇam ekaśarīriṇau ekaśarīriṇaḥ
Instrumentalekaśarīriṇā ekaśarīribhyām ekaśarīribhiḥ
Dativeekaśarīriṇe ekaśarīribhyām ekaśarīribhyaḥ
Ablativeekaśarīriṇaḥ ekaśarīribhyām ekaśarīribhyaḥ
Genitiveekaśarīriṇaḥ ekaśarīriṇoḥ ekaśarīriṇām
Locativeekaśarīriṇi ekaśarīriṇoḥ ekaśarīriṣu

Compound ekaśarīri -

Adverb -ekaśarīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria