Declension table of ?ekaśarīrānvaya

Deva

MasculineSingularDualPlural
Nominativeekaśarīrānvayaḥ ekaśarīrānvayau ekaśarīrānvayāḥ
Vocativeekaśarīrānvaya ekaśarīrānvayau ekaśarīrānvayāḥ
Accusativeekaśarīrānvayam ekaśarīrānvayau ekaśarīrānvayān
Instrumentalekaśarīrānvayena ekaśarīrānvayābhyām ekaśarīrānvayaiḥ ekaśarīrānvayebhiḥ
Dativeekaśarīrānvayāya ekaśarīrānvayābhyām ekaśarīrānvayebhyaḥ
Ablativeekaśarīrānvayāt ekaśarīrānvayābhyām ekaśarīrānvayebhyaḥ
Genitiveekaśarīrānvayasya ekaśarīrānvayayoḥ ekaśarīrānvayānām
Locativeekaśarīrānvaye ekaśarīrānvayayoḥ ekaśarīrānvayeṣu

Compound ekaśarīrānvaya -

Adverb -ekaśarīrānvayam -ekaśarīrānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria