Declension table of ?ekaśarīra

Deva

NeuterSingularDualPlural
Nominativeekaśarīram ekaśarīre ekaśarīrāṇi
Vocativeekaśarīra ekaśarīre ekaśarīrāṇi
Accusativeekaśarīram ekaśarīre ekaśarīrāṇi
Instrumentalekaśarīreṇa ekaśarīrābhyām ekaśarīraiḥ
Dativeekaśarīrāya ekaśarīrābhyām ekaśarīrebhyaḥ
Ablativeekaśarīrāt ekaśarīrābhyām ekaśarīrebhyaḥ
Genitiveekaśarīrasya ekaśarīrayoḥ ekaśarīrāṇām
Locativeekaśarīre ekaśarīrayoḥ ekaśarīreṣu

Compound ekaśarīra -

Adverb -ekaśarīram -ekaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria