Declension table of ?ekaśākhīya

Deva

NeuterSingularDualPlural
Nominativeekaśākhīyam ekaśākhīye ekaśākhīyāni
Vocativeekaśākhīya ekaśākhīye ekaśākhīyāni
Accusativeekaśākhīyam ekaśākhīye ekaśākhīyāni
Instrumentalekaśākhīyena ekaśākhīyābhyām ekaśākhīyaiḥ
Dativeekaśākhīyāya ekaśākhīyābhyām ekaśākhīyebhyaḥ
Ablativeekaśākhīyāt ekaśākhīyābhyām ekaśākhīyebhyaḥ
Genitiveekaśākhīyasya ekaśākhīyayoḥ ekaśākhīyānām
Locativeekaśākhīye ekaśākhīyayoḥ ekaśākhīyeṣu

Compound ekaśākhīya -

Adverb -ekaśākhīyam -ekaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria