Declension table of ?ekaśākha

Deva

NeuterSingularDualPlural
Nominativeekaśākham ekaśākhe ekaśākhāni
Vocativeekaśākha ekaśākhe ekaśākhāni
Accusativeekaśākham ekaśākhe ekaśākhāni
Instrumentalekaśākhena ekaśākhābhyām ekaśākhaiḥ
Dativeekaśākhāya ekaśākhābhyām ekaśākhebhyaḥ
Ablativeekaśākhāt ekaśākhābhyām ekaśākhebhyaḥ
Genitiveekaśākhasya ekaśākhayoḥ ekaśākhānām
Locativeekaśākhe ekaśākhayoḥ ekaśākheṣu

Compound ekaśākha -

Adverb -ekaśākham -ekaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria