Declension table of ?ekaśākha

Deva

MasculineSingularDualPlural
Nominativeekaśākhaḥ ekaśākhau ekaśākhāḥ
Vocativeekaśākha ekaśākhau ekaśākhāḥ
Accusativeekaśākham ekaśākhau ekaśākhān
Instrumentalekaśākhena ekaśākhābhyām ekaśākhaiḥ ekaśākhebhiḥ
Dativeekaśākhāya ekaśākhābhyām ekaśākhebhyaḥ
Ablativeekaśākhāt ekaśākhābhyām ekaśākhebhyaḥ
Genitiveekaśākhasya ekaśākhayoḥ ekaśākhānām
Locativeekaśākhe ekaśākhayoḥ ekaśākheṣu

Compound ekaśākha -

Adverb -ekaśākham -ekaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria