Declension table of ?ekaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativeekaśṛṅgā ekaśṛṅge ekaśṛṅgāḥ
Vocativeekaśṛṅge ekaśṛṅge ekaśṛṅgāḥ
Accusativeekaśṛṅgām ekaśṛṅge ekaśṛṅgāḥ
Instrumentalekaśṛṅgayā ekaśṛṅgābhyām ekaśṛṅgābhiḥ
Dativeekaśṛṅgāyai ekaśṛṅgābhyām ekaśṛṅgābhyaḥ
Ablativeekaśṛṅgāyāḥ ekaśṛṅgābhyām ekaśṛṅgābhyaḥ
Genitiveekaśṛṅgāyāḥ ekaśṛṅgayoḥ ekaśṛṅgāṇām
Locativeekaśṛṅgāyām ekaśṛṅgayoḥ ekaśṛṅgāsu

Adverb -ekaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria