Declension table of ekaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeekaśṛṅgam ekaśṛṅge ekaśṛṅgāṇi
Vocativeekaśṛṅga ekaśṛṅge ekaśṛṅgāṇi
Accusativeekaśṛṅgam ekaśṛṅge ekaśṛṅgāṇi
Instrumentalekaśṛṅgeṇa ekaśṛṅgābhyām ekaśṛṅgaiḥ
Dativeekaśṛṅgāya ekaśṛṅgābhyām ekaśṛṅgebhyaḥ
Ablativeekaśṛṅgāt ekaśṛṅgābhyām ekaśṛṅgebhyaḥ
Genitiveekaśṛṅgasya ekaśṛṅgayoḥ ekaśṛṅgāṇām
Locativeekaśṛṅge ekaśṛṅgayoḥ ekaśṛṅgeṣu

Compound ekaśṛṅga -

Adverb -ekaśṛṅgam -ekaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria