Declension table of ?ekavyūha

Deva

MasculineSingularDualPlural
Nominativeekavyūhaḥ ekavyūhau ekavyūhāḥ
Vocativeekavyūha ekavyūhau ekavyūhāḥ
Accusativeekavyūham ekavyūhau ekavyūhān
Instrumentalekavyūhena ekavyūhābhyām ekavyūhaiḥ ekavyūhebhiḥ
Dativeekavyūhāya ekavyūhābhyām ekavyūhebhyaḥ
Ablativeekavyūhāt ekavyūhābhyām ekavyūhebhyaḥ
Genitiveekavyūhasya ekavyūhayoḥ ekavyūhānām
Locativeekavyūhe ekavyūhayoḥ ekavyūheṣu

Compound ekavyūha -

Adverb -ekavyūham -ekavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria