Declension table of ?ekavyavasāyinī

Deva

FeminineSingularDualPlural
Nominativeekavyavasāyinī ekavyavasāyinyau ekavyavasāyinyaḥ
Vocativeekavyavasāyini ekavyavasāyinyau ekavyavasāyinyaḥ
Accusativeekavyavasāyinīm ekavyavasāyinyau ekavyavasāyinīḥ
Instrumentalekavyavasāyinyā ekavyavasāyinībhyām ekavyavasāyinībhiḥ
Dativeekavyavasāyinyai ekavyavasāyinībhyām ekavyavasāyinībhyaḥ
Ablativeekavyavasāyinyāḥ ekavyavasāyinībhyām ekavyavasāyinībhyaḥ
Genitiveekavyavasāyinyāḥ ekavyavasāyinyoḥ ekavyavasāyinīnām
Locativeekavyavasāyinyām ekavyavasāyinyoḥ ekavyavasāyinīṣu

Compound ekavyavasāyini - ekavyavasāyinī -

Adverb -ekavyavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria