Declension table of ?ekavyavasāyin

Deva

NeuterSingularDualPlural
Nominativeekavyavasāyi ekavyavasāyinī ekavyavasāyīni
Vocativeekavyavasāyin ekavyavasāyi ekavyavasāyinī ekavyavasāyīni
Accusativeekavyavasāyi ekavyavasāyinī ekavyavasāyīni
Instrumentalekavyavasāyinā ekavyavasāyibhyām ekavyavasāyibhiḥ
Dativeekavyavasāyine ekavyavasāyibhyām ekavyavasāyibhyaḥ
Ablativeekavyavasāyinaḥ ekavyavasāyibhyām ekavyavasāyibhyaḥ
Genitiveekavyavasāyinaḥ ekavyavasāyinoḥ ekavyavasāyinām
Locativeekavyavasāyini ekavyavasāyinoḥ ekavyavasāyiṣu

Compound ekavyavasāyi -

Adverb -ekavyavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria