Declension table of ?ekavyākhyāna

Deva

NeuterSingularDualPlural
Nominativeekavyākhyānam ekavyākhyāne ekavyākhyānāni
Vocativeekavyākhyāna ekavyākhyāne ekavyākhyānāni
Accusativeekavyākhyānam ekavyākhyāne ekavyākhyānāni
Instrumentalekavyākhyānena ekavyākhyānābhyām ekavyākhyānaiḥ
Dativeekavyākhyānāya ekavyākhyānābhyām ekavyākhyānebhyaḥ
Ablativeekavyākhyānāt ekavyākhyānābhyām ekavyākhyānebhyaḥ
Genitiveekavyākhyānasya ekavyākhyānayoḥ ekavyākhyānānām
Locativeekavyākhyāne ekavyākhyānayoḥ ekavyākhyāneṣu

Compound ekavyākhyāna -

Adverb -ekavyākhyānam -ekavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria