Declension table of ?ekavrātya

Deva

MasculineSingularDualPlural
Nominativeekavrātyaḥ ekavrātyau ekavrātyāḥ
Vocativeekavrātya ekavrātyau ekavrātyāḥ
Accusativeekavrātyam ekavrātyau ekavrātyān
Instrumentalekavrātyena ekavrātyābhyām ekavrātyaiḥ ekavrātyebhiḥ
Dativeekavrātyāya ekavrātyābhyām ekavrātyebhyaḥ
Ablativeekavrātyāt ekavrātyābhyām ekavrātyebhyaḥ
Genitiveekavrātyasya ekavrātyayoḥ ekavrātyānām
Locativeekavrātye ekavrātyayoḥ ekavrātyeṣu

Compound ekavrātya -

Adverb -ekavrātyam -ekavrātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria