Declension table of ?ekavidha

Deva

MasculineSingularDualPlural
Nominativeekavidhaḥ ekavidhau ekavidhāḥ
Vocativeekavidha ekavidhau ekavidhāḥ
Accusativeekavidham ekavidhau ekavidhān
Instrumentalekavidhena ekavidhābhyām ekavidhaiḥ ekavidhebhiḥ
Dativeekavidhāya ekavidhābhyām ekavidhebhyaḥ
Ablativeekavidhāt ekavidhābhyām ekavidhebhyaḥ
Genitiveekavidhasya ekavidhayoḥ ekavidhānām
Locativeekavidhe ekavidhayoḥ ekavidheṣu

Compound ekavidha -

Adverb -ekavidham -ekavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria