Declension table of ?ekavibhakti

Deva

MasculineSingularDualPlural
Nominativeekavibhaktiḥ ekavibhaktī ekavibhaktayaḥ
Vocativeekavibhakte ekavibhaktī ekavibhaktayaḥ
Accusativeekavibhaktim ekavibhaktī ekavibhaktīn
Instrumentalekavibhaktinā ekavibhaktibhyām ekavibhaktibhiḥ
Dativeekavibhaktaye ekavibhaktibhyām ekavibhaktibhyaḥ
Ablativeekavibhakteḥ ekavibhaktibhyām ekavibhaktibhyaḥ
Genitiveekavibhakteḥ ekavibhaktyoḥ ekavibhaktīnām
Locativeekavibhaktau ekavibhaktyoḥ ekavibhaktiṣu

Compound ekavibhakti -

Adverb -ekavibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria