Declension table of ?ekaviṣayin

Deva

NeuterSingularDualPlural
Nominativeekaviṣayi ekaviṣayiṇī ekaviṣayīṇi
Vocativeekaviṣayin ekaviṣayi ekaviṣayiṇī ekaviṣayīṇi
Accusativeekaviṣayi ekaviṣayiṇī ekaviṣayīṇi
Instrumentalekaviṣayiṇā ekaviṣayibhyām ekaviṣayibhiḥ
Dativeekaviṣayiṇe ekaviṣayibhyām ekaviṣayibhyaḥ
Ablativeekaviṣayiṇaḥ ekaviṣayibhyām ekaviṣayibhyaḥ
Genitiveekaviṣayiṇaḥ ekaviṣayiṇoḥ ekaviṣayiṇām
Locativeekaviṣayiṇi ekaviṣayiṇoḥ ekaviṣayiṣu

Compound ekaviṣayi -

Adverb -ekaviṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria