Declension table of ?ekaviṣayin

Deva

MasculineSingularDualPlural
Nominativeekaviṣayī ekaviṣayiṇau ekaviṣayiṇaḥ
Vocativeekaviṣayin ekaviṣayiṇau ekaviṣayiṇaḥ
Accusativeekaviṣayiṇam ekaviṣayiṇau ekaviṣayiṇaḥ
Instrumentalekaviṣayiṇā ekaviṣayibhyām ekaviṣayibhiḥ
Dativeekaviṣayiṇe ekaviṣayibhyām ekaviṣayibhyaḥ
Ablativeekaviṣayiṇaḥ ekaviṣayibhyām ekaviṣayibhyaḥ
Genitiveekaviṣayiṇaḥ ekaviṣayiṇoḥ ekaviṣayiṇām
Locativeekaviṣayiṇi ekaviṣayiṇoḥ ekaviṣayiṣu

Compound ekaviṣayi -

Adverb -ekaviṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria