Declension table of ?ekaviṃśinī

Deva

FeminineSingularDualPlural
Nominativeekaviṃśinī ekaviṃśinyau ekaviṃśinyaḥ
Vocativeekaviṃśini ekaviṃśinyau ekaviṃśinyaḥ
Accusativeekaviṃśinīm ekaviṃśinyau ekaviṃśinīḥ
Instrumentalekaviṃśinyā ekaviṃśinībhyām ekaviṃśinībhiḥ
Dativeekaviṃśinyai ekaviṃśinībhyām ekaviṃśinībhyaḥ
Ablativeekaviṃśinyāḥ ekaviṃśinībhyām ekaviṃśinībhyaḥ
Genitiveekaviṃśinyāḥ ekaviṃśinyoḥ ekaviṃśinīnām
Locativeekaviṃśinyām ekaviṃśinyoḥ ekaviṃśinīṣu

Compound ekaviṃśini - ekaviṃśinī -

Adverb -ekaviṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria