Declension table of ?ekaviṃśī

Deva

FeminineSingularDualPlural
Nominativeekaviṃśī ekaviṃśyau ekaviṃśyaḥ
Vocativeekaviṃśi ekaviṃśyau ekaviṃśyaḥ
Accusativeekaviṃśīm ekaviṃśyau ekaviṃśīḥ
Instrumentalekaviṃśyā ekaviṃśībhyām ekaviṃśībhiḥ
Dativeekaviṃśyai ekaviṃśībhyām ekaviṃśībhyaḥ
Ablativeekaviṃśyāḥ ekaviṃśībhyām ekaviṃśībhyaḥ
Genitiveekaviṃśyāḥ ekaviṃśyoḥ ekaviṃśīnām
Locativeekaviṃśyām ekaviṃśyoḥ ekaviṃśīṣu

Compound ekaviṃśi - ekaviṃśī -

Adverb -ekaviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria