Declension table of ?ekaviṃśavat

Deva

NeuterSingularDualPlural
Nominativeekaviṃśavat ekaviṃśavantī ekaviṃśavatī ekaviṃśavanti
Vocativeekaviṃśavat ekaviṃśavantī ekaviṃśavatī ekaviṃśavanti
Accusativeekaviṃśavat ekaviṃśavantī ekaviṃśavatī ekaviṃśavanti
Instrumentalekaviṃśavatā ekaviṃśavadbhyām ekaviṃśavadbhiḥ
Dativeekaviṃśavate ekaviṃśavadbhyām ekaviṃśavadbhyaḥ
Ablativeekaviṃśavataḥ ekaviṃśavadbhyām ekaviṃśavadbhyaḥ
Genitiveekaviṃśavataḥ ekaviṃśavatoḥ ekaviṃśavatām
Locativeekaviṃśavati ekaviṃśavatoḥ ekaviṃśavatsu

Adverb -ekaviṃśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria