Declension table of ?ekaviṃśatividhā

Deva

FeminineSingularDualPlural
Nominativeekaviṃśatividhā ekaviṃśatividhe ekaviṃśatividhāḥ
Vocativeekaviṃśatividhe ekaviṃśatividhe ekaviṃśatividhāḥ
Accusativeekaviṃśatividhām ekaviṃśatividhe ekaviṃśatividhāḥ
Instrumentalekaviṃśatividhayā ekaviṃśatividhābhyām ekaviṃśatividhābhiḥ
Dativeekaviṃśatividhāyai ekaviṃśatividhābhyām ekaviṃśatividhābhyaḥ
Ablativeekaviṃśatividhāyāḥ ekaviṃśatividhābhyām ekaviṃśatividhābhyaḥ
Genitiveekaviṃśatividhāyāḥ ekaviṃśatividhayoḥ ekaviṃśatividhānām
Locativeekaviṃśatividhāyām ekaviṃśatividhayoḥ ekaviṃśatividhāsu

Adverb -ekaviṃśatividham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria