Declension table of ?ekaviṃśatividha

Deva

NeuterSingularDualPlural
Nominativeekaviṃśatividham ekaviṃśatividhe ekaviṃśatividhāni
Vocativeekaviṃśatividha ekaviṃśatividhe ekaviṃśatividhāni
Accusativeekaviṃśatividham ekaviṃśatividhe ekaviṃśatividhāni
Instrumentalekaviṃśatividhena ekaviṃśatividhābhyām ekaviṃśatividhaiḥ
Dativeekaviṃśatividhāya ekaviṃśatividhābhyām ekaviṃśatividhebhyaḥ
Ablativeekaviṃśatividhāt ekaviṃśatividhābhyām ekaviṃśatividhebhyaḥ
Genitiveekaviṃśatividhasya ekaviṃśatividhayoḥ ekaviṃśatividhānām
Locativeekaviṃśatividhe ekaviṃśatividhayoḥ ekaviṃśatividheṣu

Compound ekaviṃśatividha -

Adverb -ekaviṃśatividham -ekaviṃśatividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria