Declension table of ?ekaviṃśatividha

Deva

MasculineSingularDualPlural
Nominativeekaviṃśatividhaḥ ekaviṃśatividhau ekaviṃśatividhāḥ
Vocativeekaviṃśatividha ekaviṃśatividhau ekaviṃśatividhāḥ
Accusativeekaviṃśatividham ekaviṃśatividhau ekaviṃśatividhān
Instrumentalekaviṃśatividhena ekaviṃśatividhābhyām ekaviṃśatividhaiḥ ekaviṃśatividhebhiḥ
Dativeekaviṃśatividhāya ekaviṃśatividhābhyām ekaviṃśatividhebhyaḥ
Ablativeekaviṃśatividhāt ekaviṃśatividhābhyām ekaviṃśatividhebhyaḥ
Genitiveekaviṃśatividhasya ekaviṃśatividhayoḥ ekaviṃśatividhānām
Locativeekaviṃśatividhe ekaviṃśatividhayoḥ ekaviṃśatividheṣu

Compound ekaviṃśatividha -

Adverb -ekaviṃśatividham -ekaviṃśatividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria