Declension table of ?ekaviṃśastoma

Deva

MasculineSingularDualPlural
Nominativeekaviṃśastomaḥ ekaviṃśastomau ekaviṃśastomāḥ
Vocativeekaviṃśastoma ekaviṃśastomau ekaviṃśastomāḥ
Accusativeekaviṃśastomam ekaviṃśastomau ekaviṃśastomān
Instrumentalekaviṃśastomena ekaviṃśastomābhyām ekaviṃśastomaiḥ ekaviṃśastomebhiḥ
Dativeekaviṃśastomāya ekaviṃśastomābhyām ekaviṃśastomebhyaḥ
Ablativeekaviṃśastomāt ekaviṃśastomābhyām ekaviṃśastomebhyaḥ
Genitiveekaviṃśastomasya ekaviṃśastomayoḥ ekaviṃśastomānām
Locativeekaviṃśastome ekaviṃśastomayoḥ ekaviṃśastomeṣu

Compound ekaviṃśastoma -

Adverb -ekaviṃśastomam -ekaviṃśastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria