Declension table of ?ekaveśman

Deva

NeuterSingularDualPlural
Nominativeekaveśma ekaveśmanī ekaveśmāni
Vocativeekaveśman ekaveśma ekaveśmanī ekaveśmāni
Accusativeekaveśma ekaveśmanī ekaveśmāni
Instrumentalekaveśmanā ekaveśmabhyām ekaveśmabhiḥ
Dativeekaveśmane ekaveśmabhyām ekaveśmabhyaḥ
Ablativeekaveśmanaḥ ekaveśmabhyām ekaveśmabhyaḥ
Genitiveekaveśmanaḥ ekaveśmanoḥ ekaveśmanām
Locativeekaveśmani ekaveśmanoḥ ekaveśmasu

Compound ekaveśma -

Adverb -ekaveśma -ekaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria