Declension table of ?ekaveda

Deva

MasculineSingularDualPlural
Nominativeekavedaḥ ekavedau ekavedāḥ
Vocativeekaveda ekavedau ekavedāḥ
Accusativeekavedam ekavedau ekavedān
Instrumentalekavedena ekavedābhyām ekavedaiḥ ekavedebhiḥ
Dativeekavedāya ekavedābhyām ekavedebhyaḥ
Ablativeekavedāt ekavedābhyām ekavedebhyaḥ
Genitiveekavedasya ekavedayoḥ ekavedānām
Locativeekavede ekavedayoḥ ekavedeṣu

Compound ekaveda -

Adverb -ekavedam -ekavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria