Declension table of ?ekavarṇasamīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeekavarṇasamīkaraṇam ekavarṇasamīkaraṇe ekavarṇasamīkaraṇāni
Vocativeekavarṇasamīkaraṇa ekavarṇasamīkaraṇe ekavarṇasamīkaraṇāni
Accusativeekavarṇasamīkaraṇam ekavarṇasamīkaraṇe ekavarṇasamīkaraṇāni
Instrumentalekavarṇasamīkaraṇena ekavarṇasamīkaraṇābhyām ekavarṇasamīkaraṇaiḥ
Dativeekavarṇasamīkaraṇāya ekavarṇasamīkaraṇābhyām ekavarṇasamīkaraṇebhyaḥ
Ablativeekavarṇasamīkaraṇāt ekavarṇasamīkaraṇābhyām ekavarṇasamīkaraṇebhyaḥ
Genitiveekavarṇasamīkaraṇasya ekavarṇasamīkaraṇayoḥ ekavarṇasamīkaraṇānām
Locativeekavarṇasamīkaraṇe ekavarṇasamīkaraṇayoḥ ekavarṇasamīkaraṇeṣu

Compound ekavarṇasamīkaraṇa -

Adverb -ekavarṇasamīkaraṇam -ekavarṇasamīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria