Declension table of ekavadbhāva

Deva

MasculineSingularDualPlural
Nominativeekavadbhāvaḥ ekavadbhāvau ekavadbhāvāḥ
Vocativeekavadbhāva ekavadbhāvau ekavadbhāvāḥ
Accusativeekavadbhāvam ekavadbhāvau ekavadbhāvān
Instrumentalekavadbhāvena ekavadbhāvābhyām ekavadbhāvaiḥ ekavadbhāvebhiḥ
Dativeekavadbhāvāya ekavadbhāvābhyām ekavadbhāvebhyaḥ
Ablativeekavadbhāvāt ekavadbhāvābhyām ekavadbhāvebhyaḥ
Genitiveekavadbhāvasya ekavadbhāvayoḥ ekavadbhāvānām
Locativeekavadbhāve ekavadbhāvayoḥ ekavadbhāveṣu

Compound ekavadbhāva -

Adverb -ekavadbhāvam -ekavadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria