Declension table of ?ekavāda

Deva

MasculineSingularDualPlural
Nominativeekavādaḥ ekavādau ekavādāḥ
Vocativeekavāda ekavādau ekavādāḥ
Accusativeekavādam ekavādau ekavādān
Instrumentalekavādena ekavādābhyām ekavādaiḥ ekavādebhiḥ
Dativeekavādāya ekavādābhyām ekavādebhyaḥ
Ablativeekavādāt ekavādābhyām ekavādebhyaḥ
Genitiveekavādasya ekavādayoḥ ekavādānām
Locativeekavāde ekavādayoḥ ekavādeṣu

Compound ekavāda -

Adverb -ekavādam -ekavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria